दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-11-26 मूल: क्षेत्र
वास्तविक-समय-निरीक्षणं भवन्तं यन्त्र-प्रदर्शनस्य उपरि स्थातुं शक्नोति, येन भवन्तः समस्याः ग्रहीतुं शक्नुवन्ति, ततः पूर्वं ते प्रमुखाः विषयाः भवितुं शक्नुवन्ति । कुञ्जीमेट्रिकस्य तत्क्षणं प्रवेशेन सह, भवान् अवकाशसमयस्य दीर्घकालपर्यन्तं परिहरितुं शक्नोति, कार्यप्रवाहं सुधरयति, उत्पादनं सुचारुतया चलितुं च शक्नोति । कशीदाकारयन्त्राणां लाइव-निरीक्षणं कृत्वा, संचालकाः मन्दतायाः वा दोषस्य वा तत्क्षणं प्रतिक्रियां दातुं शक्नुवन्ति, उत्पादन-प्रक्रियायाः समग्र-दक्षतायाः अनुकूलनं कृत्वा
वास्तविकसमयदत्तांशैः सह, कशीदाकारव्यापाराः सिलाईगुणवत्तायाः, सूत्रस्य तनावस्य, यन्त्रस्य गतिस्य च निरीक्षणं कर्तुं शक्नुवन्ति-एतानि सर्वाणि अन्तिम-उत्पादं प्रत्यक्षतया प्रभावितं कुर्वन्ति। सम्भावित समस्यानां पहिचानेन, संचालकाः तत्कालं समायोजनं कर्तुं शक्नुवन्ति, येन सुनिश्चितं भवति यत् प्रत्येकं द्रव्यं आवश्यकं गुणवत्तापूर्णं मानकं पूरयति। एतादृशः निरीक्षणः स्थिरतायां सुधारं करोति तथा च ब्राण्डस्य प्रतिष्ठां स्थापयितुं साहाय्यं करोति।
वास्तविकसमयनिरीक्षणं बहुमूल्यं आँकडा प्रदाति यत् दीर्घकालीनव्यापारनिर्णयान् सूचयितुं शक्नोति। अनुरक्षणस्य समयसूचीतः आरभ्य कार्यप्रदर्शनस्य प्रवृत्तिः यावत्, संचालकाः प्रबन्धकाः च यन्त्रजीवनस्य पूर्वानुमानार्थं एतस्य आँकडानां उपयोगं कर्तुं शक्नुवन्ति, संसाधनविनियोगस्य अनुकूलनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति कालान्तरे, एतेन चतुरतरनिर्णयनिर्माणं भवति तथा च समग्रतया अधिकं व्यय-प्रभावी संचालनं भवति ।
कशीदाकार दक्षता 1 .
वास्तविक-समय-निरीक्षणं एकं क्रीडा-परिवर्तकं भवति यदा कशीदाकार-यन्त्र-सञ्चालनेषु कार्यक्षमतायाः वृद्धिं कर्तुं तथा च डाउनटाइम् न्यूनीकर्तुं भवति यन्त्रप्रदर्शनस्य निरन्तरं अनुसरणं कृत्वा, संचालकाः शीघ्रमेव मुद्देषु स्पॉट् कर्तुं शक्नुवन्ति, ततः पूर्वं ते महती समस्यारूपेण परिणतुं शक्नुवन्ति । एषः सक्रियः दृष्टिकोणः अवकाशसमयं न्यूनीकरोति, उत्पादनं पटले स्थापयति, आपत्कालीन-रक्षणस्य आवश्यकतां च न्यूनीकरोति ।
उदाहरणार्थं, अमेरिकादेशस्य बृहत्-परिमाणस्य कढ़ाई-कारखानम् गृह्यताम् यत् वास्तविक-समय-निरीक्षण-प्रणालीं स्वीकृतवान् । प्रथमत्रिमासिकस्य अन्तः ते यन्त्रस्य अवकाशसमये २५% न्यूनतां प्राप्तवन्तः इति ज्ञापयन्ति । थ्रेड् ब्रेक अथवा मिलिग्मेण्ट्स इत्यादीनां विषयाणां कृते तत्क्षणं सचेतनानि प्राप्य, संचालकाः तत्क्षणमेव हस्तक्षेपं कर्तुं समर्थाः अभवन्, उत्पादनपङ्क्तौ न्यूनतमं विघटनं सुनिश्चितं कुर्वन्ति स्म
मेट्रिक | निगरानी करने से पहले उत्पादकता | निगरानीय के बाद |
---|---|---|
औसत डाउनटाइम (घण्टा/सप्ताह) . | 12 | 9 |
उत्पादन आउटपुट (इकाई/दिन) . | 500 | 625 |
परिणामाः स्पष्टाः आसन् : वास्तविकसमयनिरीक्षणं कार्यान्वयित्वा, कारखाने न केवलं डाउनटाइम् कटौतीं कृत्वा अपितु स्वस्य दैनिकं उत्पादनस्य उत्पादनं २५% इत्येव वर्धितम् एतादृशाः संख्याः यन्त्रविषयेषु अग्रे स्थातुं मूर्तलाभानां विषये मात्रां वदन्ति ।
वास्तविकसमयनिरीक्षणेन सह, संचालकाः निरन्तरं लूप् मध्ये भवन्ति, यन्त्रप्रदर्शने लाइव आकङ्काः प्राप्यन्ते । एतेन ते द्रुतसमायोजनं कर्तुं शक्नुवन्ति, भवेत् तत् सेटिङ्ग्स् पुनः मापनं करोति वा दोषपूर्णघटकानि स्विच् कृत्वा । प्रणाली प्रहर्ता नेत्रवत् कार्यं करोति, अद्यतनस्य नित्यं प्रवाहं प्रदाति, अतः समस्याः कदापि अप्रत्यक्षं न गच्छन्ति। वास्तविकसमयसचेतनाप्रणाली विलम्बं न्यूनीकरोति, अतः मानवदोषस्य कृते न्यूनं स्थानं भवति तथा च यन्त्राणां कृते ते यत् उत्तमं कुर्वन्ति तत् कर्तुं अधिकः समयः अस्ति---उच्च-गुणवत्तायुक्तानि उत्पादानि प्रजनयन्ति।
यदा कशीदाकारस्य विषयः आगच्छति तदा वास्तविकसमयस्य निरीक्षणं गुणवत्तां निर्वाहयितुं स्थिरतां सुनिश्चित्य च महत्त्वपूर्णां भूमिकां निर्वहति । यन्त्रस्य कार्यप्रदर्शनस्य सूक्ष्म-निमेषस्य अनुसरणं कृत्वा, संचालकाः थ्रेट्-तनाव-समस्याः, विसंगतिः, अथवा अनियमित-सिलाई-गुणवत्तायाः अपि इत्यादीनां असङ्गतिं द्रष्टुं शक्नुवन्ति, ततः पूर्वं ते बृहत्तर-समस्यासु सर्पिता-करणात् पूर्वं इदं तत्कालीनप्रतिक्रियापाशं सुनिश्चितं करोति यत् प्रत्येकं उत्पादं आवश्यकं कठोरमानकं पूरयति, दोषं निवारयति तथा च महतीं पुनः कार्यं करोति।
कल्पयतु यत्र भवान् भिन्न-भिन्न-पालिषु बहुविध-कढ़ाई-यन्त्राणि चालयति, एकं यन्त्रं च दुर्व्यवहारं कर्तुं आरभते----मिसालिग्-सिलाई-अथवा हानिकारक-वस्त्रं वा। वास्तविक-समय-निरीक्षणं विना, तत् यन्त्रं घण्टाभिः यावत् अप्रत्यक्षं भवितुम् अर्हति, येन गुणवत्तायाः, आउटपुटस्य च महत्त्वपूर्णं न्यूनता भवति । परन्तु निगरानीयप्रणालीं स्थापितं कृत्वा किमपि भ्रष्टं भवति, तत्क्षणं हस्तक्षेपं कृत्वा एव सर्किट्-सञ्चालकं प्रेष्यते । एषा क्षमता सुनिश्चितं करोति यत् गुणवत्ता कदापि सम्झौता न भवति, यदा अपि बहुयन्त्राणि युगपत् प्रचलन्ति तदा अपि ।
वैश्विककढ़ाईकम्पनी बहु-शिरः कढ़ाई-यन्त्र-व्यवस्थापनं प्रति परिवर्तते सति गुणवत्तायां पर्याप्तं डुबकीम् अनुभवति स्म । वास्तविकसमयनिरीक्षणसमाधानं कार्यान्वित्वा ते तत्कालं सुधारं दृष्टवन्तः । षड्मासात्मके काले दोषस्य गतिः ३०% न्यूनीभूता । प्रणाल्याः सूत्रविरामाः वा वास्तविकसमये दोषपूर्णसिलाई इत्यादीनि समस्यानि ज्ञातानि, येन संचालकाः तान् शीघ्रं सम्बोधयितुं शक्नुवन्ति, येन सुनिश्चितं भवति यत् कोऽपि उत्पादः दोषैः सह कारखानं न त्यक्तवान् सर्वेषु यूनिट्-मध्ये स्थिरता अपूर्वम् आसीत् ।
मापने | निगरानी के बाद | के बाद गुणवत्ता सुधार |
---|---|---|
दोष दर (%) . | 10 | 7 |
उत्पादनस्य स्थिरता (प्रतिदिनं यूनिट्) | 450 | 500 |
यथा दत्तांशः दर्शयति, वास्तविकसमयनिरीक्षणेन न केवलं गुणवत्तायां सुधारः कृतः अपितु समग्ररूपेण उत्पादनस्य दरं अपि वर्धितम् । गुणवत्तानियन्त्रणस्य प्रणालीसमायोजनस्य च मध्ये एषा प्रत्यक्षसहसंबन्धः आधुनिककढ़ाईसुविधाः किमर्थं एतत् प्रौद्योगिकीम् आलिंगयितुं शक्नुवन्ति इति प्रकाशयति।
वास्तविक-समय-प्रतिक्रिया संचालकानाम् सशक्तिकरणं करोति यत् प्रत्येकं उत्पादन-चालनस्य परिणामे घोररूपेण सुधारं कर्तुं शक्नोति। सूत्रस्य तनावस्य संशोधनं, गतिं समायोजयित्वा, अथवा सूक्ष्म-टाइविंग-सुई-सेटिंग्स्, संचालकाः इष्टतम-स्थितिं निर्वाहयितुं शक्नुवन्ति ये कशीदाकारस्य गुणवत्तां प्रत्यक्षतया प्रभावितयन्ति उत्पादनं न निरुद्धं विना वास्तविकसमये यन्त्रप्रदर्शनस्य क्षमता अस्ति यत् प्रत्येकं बैचः उच्चतममानके उत्पाद्यते, न्यूनतमव्यवधानेन सह।
अनेकयन्त्रैः सह बृहत्तरेषु कार्येषु उत्पादनतलस्य पारं स्थिरतां निर्वाहयितुं एकं आव्हानं भवितुम् अर्हति । परन्तु वास्तविकसमयनिरीक्षणेन सह प्रत्येकस्य यन्त्रस्य कार्यप्रदर्शनस्य निरन्तरं विश्लेषणं भवति, येन सर्वेषु यूनिट्-मध्ये एकरूपगुणवत्तायाः अनुमतिं ददाति । एतेन सुनिश्चितं भवति यत् भवान् एकं शिरः बहु-शिरः कढ़ाईयन्त्रं वा चालयति वा, प्रत्येकं उत्पादं समानरूपेण दृश्यते तथा च समानानि उच्चमानकानि पूरयति।
अतः, वास्तविकसमयनिरीक्षणस्य विषये भवतः किं ग्रहणम्? कशीदाकार-उद्योगे गुणवत्ता-नियन्त्रणस्य भविष्यम् इति भवन्तः मन्यन्ते वा? अधोलिखितेषु टिप्पण्यां स्वविचारं पातयन्तु—सम्भाषणं आरभ्यताम्!
वास्तविक-समय-निरीक्षणं केवलं कार्याणि निरीक्षणार्थं साधनं न भवति---इदं सूचित-आँकडा-सञ्चालित-निर्णयानां कृते शक्तिशाली संसाधनम् अस्ति। कार्यप्रदर्शनदत्तांशस्य निरन्तरं प्रवेशेन सह, संचालकाः प्रबन्धकाः च प्रवृत्तीनां विश्लेषणं कर्तुं, अनुरक्षणस्य आवश्यकतायाः पूर्वानुमानं कर्तुं, कार्यप्रवाहानाम् अनुकूलनं कर्तुं च शक्नुवन्ति । एतेन चतुरतरव्यापारनिर्णयाः, अधिकप्रभाविसंसाधनविनियोगः च भवति ।
वास्तविकसमयनिरीक्षणस्य एकः महत्त्वपूर्णः लाभः अस्ति यत् प्रबन्धकानां कृते यन्त्रविफलतायाः पूर्वानुमानं कर्तुं साहाय्यं कर्तुं तस्य क्षमता अस्ति। मोटर तापमान, थ्रेड उपयोग, यन्त्र धारण इत्यादीनां प्रमुखसूचकानाम् अनुसरणं कृत्वा, संचालकाः पूर्वानुमानं कर्तुं शक्नुवन्ति यत् यन्त्रस्य कृते कदा यन्त्रस्य अनुरक्षणस्य आवश्यकता भविष्यति । उदाहरणार्थं, एकः प्रमुखः कढ़ाईयन्त्रनिर्माता निर्माता अनियोजित-अनुरक्षणस्य 40% न्यूनतां दृष्टवान्, ततः परं निगरानीय-प्रणालीं कार्यान्वितवान् यत् उपकरण-उपयोगस्य परिधानस्य च दरं पश्यति एतेन दत्तांशेन ते सक्रियरूपेण परिपालनस्य समयनिर्धारणं कर्तुं शक्नुवन्ति, महता मूल्येन अवकाशसमयं परिहरन्ति ।
वास्तविक-समय-निरीक्षणं दत्तांशस्य धनं प्रदाति यस्य उपयोगेन संसाधन-आवंटनस्य विषये निर्णयाः कर्तुं शक्यन्ते । यन्त्रप्रदर्शनस्य विस्तृतदृष्टिकोणेन सह संचालकाः अल्पप्रदर्शनसाधनं, अतिकार्यं कृत्वा यन्त्राणि, अथवा अतिरिक्तसूचीं वा चिन्तयितुं शक्नुवन्ति । एतां सूचनां आधारितं संसाधनं पुनः निर्दिश्य व्यवसायाः अपशिष्टं न्यूनीकर्तुं शक्नुवन्ति तथा च सुनिश्चितं कर्तुं शक्नुवन्ति यत् यन्त्राणि पूर्णक्षमतया कार्यं कुर्वन्ति, अनावश्यक-अवकाश-समयः विना। उदाहरणार्थं, एकाधिकयन्त्राणि, पालतानि च युक्ता कम्पनी कस्य यन्त्राणां अल्पप्रयोगः भवति तथा च भिन्न-भिन्न-पालिषु स्वस्य उपयोगं अनुकूलितुं शक्नोति, अनावश्यक-श्रम-व्ययस्य न्यूनीकरणं, आउटपुट्-वर्धनं च करोति
एकः वस्त्रकढ़ाईव्यापारः वास्तविकसमयनिरीक्षणं कार्यान्वितवान् तथा च बहु-शिरः कढ़ाईयन्त्राणां बेडानां मध्ये कार्यप्रदर्शनदत्तांशं संग्रहीतुं आरब्धवान् दत्तांशस्य विश्लेषणानन्तरं ते आविष्कृतवन्तः यत् केचन यन्त्राणि शिखरसमये अतिकार्यं कुर्वन्ति, अन्ये तु निष्क्रियतां प्राप्तवन्तः । एतत् ज्ञानं सशस्त्रं, ते यन्त्रस्य उपयोगस्य पुनर्वितरणं कृतवन्तः येन सुनिश्चितं भवति यत् प्रत्येकं उपकरणं शिखरदक्षतायां कार्यं करोति, यस्य परिणामेण समग्रस्य उत्पादनस्य 20% वृद्धिः भवति तथा च श्रमव्ययस्य 15% न्यूनता भवति। एतत् केवलं एकं उदाहरणं यत् कथं दत्तांशः अधिककुशलं व्यय-प्रभावी च कार्यप्रवाहं निर्मातुं शक्यते इति।
निर्णय-निर्माणं अधिकं वर्धयितुं वास्तविक-समय-आँकडानां भविष्यवाणी-विश्लेषण-विज्ञानेन सह अपि संयोजनं कर्तुं शक्यते । यन्त्रशिक्षण-अल्गोरिदम्-मध्ये ऐतिहासिक-प्रदर्शन-आँकडानां पोषणं कृत्वा, व्यवसायाः भविष्यस्य प्रवृत्ति-विषये पूर्वानुमानं कर्तुं शक्नुवन्ति, यथा यदा यन्त्रं विफलतां अनुभवितुं शक्नोति अथवा यदा कस्यचित् भागस्य प्रतिस्थापनस्य आवश्यकता भवेत् एकः यूरोपीय-कढ़ाई-निर्माता यदा तेषां उच्च-उपयोग-यन्त्राणि समस्याः अनुभविष्यन्ति तदा पूर्वानुमानं कर्तुं भविष्यवाणी-विश्लेषणस्य उपयोगं कृतवान्, येन ते पूर्वमेव भागानां आदेशं दातुं शक्नुवन्ति तथा च उत्पादनं बाधित्वा मरम्मतं समय-निर्धारणं कुर्वन्ति एतेन सक्रियदृष्टिकोणे तेषां परिचालनदक्षतायां सुधारः कृतः तथा च मरम्मतव्ययस्य १८% न्यूनता अभवत् ।
मेट्रिक पर प्रभाव | निगरानी करने के बाद सामरिक योजना | निगरानीय के बाद |
---|---|---|
अनियोजित रखरखाव (%) . | 30 | 18 |
श्रम लागत कमी (%) . | 0 | 15 |
यथा दर्शितं, वास्तविकसमयनिरीक्षणं न केवलं परिचालनदक्षतां वर्धयति अपितु सामरिकनियोजनं प्रत्यक्षतया प्रभावितं करोति। निर्णयान् सूचयितुं आँकडानां उपयोगेन व्यवसायाः संसाधनानाम् अनुकूलनं कर्तुं, अनावश्यकव्ययस्य न्यूनीकरणं कर्तुं, भविष्यस्य आवश्यकतानां पूर्वानुमानं कर्तुं च शक्नुवन्ति ।
भवन्तः कथं मन्यन्ते यत् वास्तविकसमयनिरीक्षणं भवतः व्यवसायस्य कार्याणि सुधरयितुं शक्नोति? अधोलिखितेषु टिप्पण्यां स्वविचारं साझां कर्तुं निःशङ्कं भवन्तु-अस्तु वार्ता रणनीतिः!