Please Choose Your Language
You are here: गृहम्‌ » प्रशिक्षण वर्ग 1 . » Fenlei knowlegde . » वाणिज्यिक कढ़ाई यन्त्र क्या है

क्या वाणिज्यिक कढ़ाई यन्त्र .

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2025-01-17 मूल: क्षेत्र

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
काकाओ साझेदार बटन 1 .
स्नैपचैट साझाकरण बटन .
टेलिग्राम साझेदार बटन 1 .
This Sharing बटन साझा करें .

क्या वाणिज्यिक कढ़ाई यन्त्र .

वाणिज्यिककढ़ाईयन्त्राणि कस्टम् वस्त्रसज्जायां अत्यावश्यकानि सन्ति यतोहि ते परिष्कृतस्य, उच्चगुणवत्तायुक्तस्य कशीदाकारस्य डिजाइनस्य बृहत्-परिमाणं उत्पादनं सक्षमं कुर्वन्ति ते दूरतरं संपीडितं लोगो, कस्यापि प्रतिमानं, अथवा वस्त्रेषु वस्त्रोत्पादनेषु च प्रयोक्तव्यं अद्वितीयं डिजाइनं अनुमन्यन्ते । यदि भवान् कशीदाकारस्य निवेशं कर्तुं वा केवलं उत्तमयन्त्रे एव उन्नयनं कर्तुम् इच्छति तर्हि वाणिज्यिककढ़ाईयन्त्रं किम्, कथं कार्यं करोति, यन्त्रे किं सम्यक् अन्वेष्टव्यम् इति ज्ञातुं साहाय्यं करोति।

वाणिज्यिककढ़ाईयन्त्रं किम् ?

वाणिज्यिककढ़ाईयन्त्रं एकं यन्त्रं भवति यत् कशीदाकारविन्यासस्य सामूहिकनिर्माणं सक्षमं करोति तस्य विपरीतम्, वाणिज्यिककढ़ाईयन्त्राणि सम्पूर्णप्रक्रियाम् स्वचालितं कर्तुं शक्नुवन्ति, यस्य भागाः हस्तकढ़ाईयुक्तेन हस्तकचराकेन सह हस्तचलितरूपेण क्रियन्ते, यत् क्लिष्टं कालप्रदं च भवति एतेषां यन्त्राणां व्यापकरूपेण उपयोगः भवति यथा उद्योगेषु फैशन, स्पोर्ट्सवेयर, प्रचार उत्पादः, तथा च एकरूपनिर्माणम् ।

एते यन्त्राणि कपास-पॉलिएस्टर-तः डेनिम-चर्मपर्यन्तं सर्वं डिजाइनं सिवितुं शक्नुवन्ति । सुई-सूत्रस्य उपयोगेन, आलम्बन-परिधि-सहितं, एते यन्त्राणि पुनः पुनः समान-जटिल-कढ़ाई-उत्पादनं कुर्वन्ति । वाणिज्यिकयन्त्राणि विविधसूत्रवर्णानां कृते बहुभिः सुईभिः सुसज्जितानि सन्ति--- सूत्रं मैन्युअल् रूपेण परिवर्तनं विना एकस्मिन् डिजाइनमध्ये तान् उपयोक्तुं शक्तिं ददाति

जिन्यु-उत्पाद-135 .

विशेषताः भवन्तः वाणिज्यिककढ़ाईयन्त्रेषु अन्वेष्टव्याः

बहुविधाः सुईकाः वर्णाः च .

वाणिज्यिककढ़ाईयन्त्राणि प्रायः 4 तः 15 सुइकौ वा अधिकानि वा अनेकानि सुइकानि सह आगच्छन्ति । एतेन सूत्रस्य बहुवर्णानां युगपत् वर्णस्य उपयोगः भवति, यस्य अर्थः अस्ति यत् सूत्रं बहुवारं परिवर्तनं न कर्तव्यम् इति । अनाकोण्डा, एकः स्थानीयः पायथन् वितरणः, एकस्मिन् एव गमने अपि सिञ्चितुं शक्यते, अधिकं परिष्कृतं रङ्गिणं च डिजाइनदत्तांशं विपरीतम्

उच्च-गति-सञ्चालनम् .

एते यन्त्राणि द्रुतं गत्वा कार्याणि सम्पादयितुं निर्मिताः भवन्ति। वाणिज्यिककढ़ाईयन्त्राणि प्रतिनिमेषं ५०० तः १५०० सिलाईपर्यन्तं कुत्रापि चालयन्ति, मॉडलस्य आधारेण । इदं हस्तसभायाः उपरि महत्त्वपूर्णं सुधारं भवति, येन उद्यमाः उच्च-मात्रायां आदेशं कुशलतया सटीकतया च पूरयितुं समर्थाः भवन्ति ।

बृहत् कढ़ाई क्षेत्र .

वाणिज्यिकयन्त्रेषु कशीदाकारक्षेत्रप्रमाणं भिन्नं भवति, परन्तु सामान्यतया गृहयन्त्रे भवन्तः यत् प्राप्नुवन्ति तस्मात् बहु बृहत्तरम् अस्ति । अयं बृहत्तरः क्षेत्रः बृहत्तर-डिजाइन-निर्माणं कर्तुं शक्नोति, तथा च कोट-टोट्स्, अथवा टोपी-इत्यादीनां, सुलभानां च बल्कियर-वस्तूनाम् सिलेखनं अपि करोति ।

मम कार्बन फाइबर ट्यूब परियोजनायां ~ ऑटो थ्रेड् कट् तथा रङ्गपरिवर्तनस्य समर्थनं भवति ।

स्वचालित कार्य 1 .

स्वचालितकार्यं तेषां उपयोगस्य सरलीकरणाय समकालीनव्यापारकढ़ाईयन्त्राणां बहुमतं समाविष्टम् अस्ति । स्वचालितसूत्रस्य छटाकरणेन सह, एकदा सूत्रस्य प्रथमवर्णः सननीयः जातः चेत्, तत् छटां कृत्वा, अग्रिमसूत्रवर्णः च प्रविष्टः भवति, सिलाईयाः कृते सूत्रं च भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . अपि च, एतेषु यन्त्रेषु स्वचालितवर्णपरिवर्तनविशेषताः अपि सन्ति, यस्य अर्थः अस्ति यत् भवान् केवलं एकस्मात् वर्णात् अन्यस्मिन् वर्णे मानवीयक्रियां विना स्विच् कर्तुं शक्नोति ।

उन्नत सिलाई प्रौद्योगिकी .

वाणिज्यिककढ़ाईयन्त्राणि सिलाईशैल्याः विस्तृतविविधतां कर्तुं शक्नुवन्ति, यत्र साटिन-सिलाई, पूरक-सिलाई, appliqué, 3D कढ़ाई इत्यादीनि विविधानि विशेषाणि शैल्यानि च सन्ति तेषु अङ्कीयप्रौद्योगिकी अपि समाविष्टा अस्ति, येन डिजाइनं यन्त्रस्य स्मृतौ अङ्कीकृत्य लोड् कर्तुं शक्यते तथा च सहजतया पुनः प्राप्तं पुनः पुनः प्राप्तुं शक्यते ।

ते व्यावसायिकप्रयोजनार्थं कशीदाकारयन्त्राणां कथं उपयोगं कुर्वन्ति?

वाणिज्यिककढ़ाईयन्त्राणि यांत्रिकप्रणालीनां महत्त्वपूर्णं मिश्रणं तथा च सर्वेषु न्याय्यतायां सङ्गणकीकरणं च भवति । अत्र कशीदाकारस्य प्रक्रियायाः त्वरितं अवलोकनम् अस्ति ।

डिजाइन को डिजिटायजिंग 1 .

यन्त्रं यन्त्रं अवगच्छति इति भाषायाः अनुवादस्य आवश्यकता अस्ति । संक्षेपेण, कशीदाकार-अङ्कीकरण-सॉफ्टवेयरस्य उपयोगेन डिजाइनं सिलाई-प्रतिमानं भवति । अस्मिन् सिलेखनप्रकाराः, सूत्रवर्णाः, यन्त्रं यस्मिन् क्रमे तान् सिवनीयम्, तस्मिन् क्रमः च अन्तर्भवति ।

डिजाइन को लोड करना .

एकदा डिजिटलरूपेण निर्मितं डिजाइनं कशीदाकारयन्त्रस्य सङ्गणके अपलोड् भवति । केचन यन्त्राणि प्रत्यक्षतया भवतः सङ्गणकेन वा जालेन वा सह सम्बद्धाः भवन्ति, अन्ये च USB स्टिकतः डिजाइनं पठन्ति ।

धागा सेटअप 1 .

एकदा डिजाइनः लोड् भवति तदा संचालकः सुईकान् आवश्यकवर्णैः सूत्रयति तथा च यन्त्रं कार्यस्य कृते सज्जीकरोति । प्रत्येकं सिलेखः कुरकुरा अपि च समः भवति इति सुनिश्चित्य स्वचालितसूत्रतनावसमायोजनमपि भवति ।

डिजाइन को सिलकर .

यदा सर्वं स्थाने भवति तदा यन्त्रं डिजाइनं द्रव्यस्य वा वस्त्रस्य वा उपरि सिलेखयितुं आरभते । यन्त्रस्य बाहुः वस्त्रं चतुर्दिक्षु सटीकरूपेण चालयति, यदा तु सुईसभायां सिलानां सिवनार्थं ऊर्ध्वं अधः च निमग्नाः भवन्ति ।

परिष्करण स्पर्श 1 .

एकदा डिजाइनं कृतं चेत्, कश्चन संचालकः यन्त्रात् द्रव्यं गृहीत्वा अतिरिक्तसूत्राणि छित्त्वा कार्यस्य गुणवत्तां परीक्षितुं शक्नोति । अधिकांशव्यापारिककढ़ाईयन्त्राणि, तथापि, थ्रेड् ट्रिमिंग् तथा जम्प सिलाई कटिंग् इत्यादीनि विशेषतानि सन्ति एव यत् उत्तर-उत्पादन-प्रक्रियायाः सहायकं भवितुम् अर्हति

वाणिज्यिक कढ़ाई यन्त्र के प्रकार

एकल-शिरः यन्त्राणि .

Single-Head Machines , यथा नाम सूचयति, एकस्मिन् समये एकं द्रव्यं सम्भालति, लघुव्यापाराणां वा स्टार्ट-अप्स कृते वा न्यूनमात्राक्रमेषु कार्यं करोति। यद्यपि ते किफायती, सुलभाः च सन्ति तथापि एते यन्त्राणि अद्यापि गुणवत्ताकढ़ाई कृते आवश्यकं सटीकता, स्वचालनं च प्रददति ।

बहु-शिरः यन्त्राणि .

बहु-शिरः कढ़ाई-यन्त्राणि बृहत्तराणि सन्ति तथा च एकदा एव बहुविध-वस्त्र-खण्डान् कशीदाकारं कर्तुं क्षमता भवति । तेषां उच्चक्षमता तेषां कृते उच्च-मात्रा-कार्यक्रमं चालयति यस्य कृते तेषां कृते आदर्शः भवति यस्य शीघ्रं पूरणार्थं बहुधा बल्क-आदेशाः सन्ति । ते उत्पादकताम् महत्त्वपूर्णतया वर्धयितुं शक्नुवन्ति, यतः ते शिरसङ्ख्यायाः (प्रायः २ तः १२ पर्यन्तं) आधारेण एकस्मिन् चक्रे बहुविधवस्तूनि पूर्णं कर्तुं समर्थाः भवितुम् अर्हन्ति ।

बेलनाकार या फ्लैटबेड यन्त्र

द्वितीयः प्रकारः यन्त्रः, यः अधिकः सामान्यः भवति, सः समतलयुक्तः यन्त्रः अस्ति । विशिष्टकढ़ाई-अनुप्रयोगानाम् कृते नियमितरूपेण फ्लैटबेड-यन्त्रस्य उपयोगः भवति । अस्य सपाटपृष्ठं भवति यत् वस्त्रं स्थापनीयं तथा च शर्ट, जैकेट, तथा पुटस्य प्रकाराः पुटक इव सर्वोत्तमरूपेण कार्यं करोति । एकं बेलनाकारयन्त्रं तु बेलनाकारवस्तूनि यथा टोप्याः, आस्तीनाः, अथवा पुटस्य पार्श्वभागाः कृते निर्मितम् अस्ति । एते यन्त्राणि एकं बेलनाकारशय्यायाः उपयोगं कुर्वन्ति यत् कशीदाकारस्य कृते वक्रं वा गोलपृष्ठानि वा समायोजयति ।

वाणिज्यिक कढ़ाई यन्त्रों के अनुप्रयोग

व्यक्तिगत उद्योगैः अनुप्रयोगैः च सह अनेकाः भिन्नाः वाणिज्यिककढ़ाईयन्त्राणि सन्ति । अत्र केचन सन्ति ये प्रायः पुनः पुनः पुनः पुनः वदन्ति:

वर्दी एवं परिधान 1 .

कस्टम कॉर्पोरेट शर्ट या स्पोर्ट्स टीम वर्दी कढ़ाई के साथ, जैसे लोगो, पाठ, या अन्य डिजाइन, प्रायः कढ़ाई मशीन का उपयोग करके प्रायः बनाते हैं। वस्त्रस्य व्यक्तिगतीकरणस्य कठोरः, व्यावसायिकः साधनः अस्ति ।

प्रचारक उत्पाद 1 .

अधः अन्ते, व्यवसायाः प्रायः उपयोगं कुर्वन्ति वाणिज्यिककढ़ाईयन्त्राणि कस्टम् लोगोड् उपहारं, उपहारं च यथा टोपी, टोट् बैग्, जैकेट् च निर्मातुं शक्नुवन्ति। अधिकदृश्यतां प्राप्तुं व्यवसायाः स्वस्य प्रभावी-दानस्य भागरूपेण कशीदाकार-लोगो-सन्देशानां च उपयोगं कुर्वन्ति ।

व्यक्तिगत उपहार 1 .

तौलियाः, कम्बलाः, अथवा गृहे अपि सजावटाः---एतादृशाः कम्पनयः सन्ति ये एतेषु उत्पादेषु अनुकूलितकढ़ाईं प्रदातुं भवतः आवश्यकतानां पूर्तिं कुर्वन्ति। कशीदाकारः उपहारस्य प्रयोजनानि अपि करोति, नाम वा विशेषसन्देशाः उत्पादेषु सिताः भवन्ति ।

फैशन एवं वस्त्र डिजाइन 1 .

कशीदाकारः एकः क्लासिक फैशन अलङ्कारः अस्ति, वस्त्रेषु बनावटं विलासिता च योजयति । उच्च-अन्त-कम्पनयः कशीदाकार-यन्त्राणां उपयोगं कृत्वा अलङ्कारिक-प्रतिमानं, डिजाइनं, लोगो च निर्मातुं शक्नुवन्ति ये सौंदर्य-दीर्घ-लक्षणं च भवन्ति ।

जिन्यु यन्त्रों के बारे में

Jinyu मशीन कं, लिमिटेड.         
 

उत्पाद श्रेणी 1 .

मेल सूची 1 .

अस्माकं नूतन-उत्पादानाम् अद्यतनं प्राप्तुं अस्माकं मेल-सूचिकाम् सदस्यतां गृह्यताम्

CONTACT US

 .    कार्यालय Add: 688 HI-TECH ZONE# NINGBO,CHINA.
कारखाना जोड़ें:zhuji,Zhejiang.China
 
 ==
runny3216    ==
प्रतिलिपि अधिकार   2025 जिन्यु मशीन। सर्वाधिकार सुरक्षित।   साइटमैप 1 .  कीवर्ड सूचकाङ्क 1 .   गोपनीयता नीति   Designed by मिपाई  .