अस्मिन् मार्गदर्शिकायां कशीदाकारयन्त्राणि कथं राजस्व-उत्पादन-शक्ति-गृहेषु परिणमयितव्यानि इति चर्चा कृता अस्ति, येन कार्य-प्रवाहः स्वचालितः भवति, उत्पाद-प्रस्तावाः च विविधीकरणं भवति यन्त्रस्य आउटपुट् अधिकतमं कथं करणीयम्, अवकाशसमयं न्यूनीकर्तुं, तथा च उच्च-लाभकारी-बाजारेषु ट्याप् करणीयम्, यथा फैशन, होम-सज्जा, व्यक्तिगत-निगम-उपहाराः च भवतः कशीदाकार-व्यापारं वर्धयितुं शक्नुवन्ति
अधिकं पठन्तु .