कशीदाकारयन्त्राणां विकासः वस्त्र-उद्योगस्य क्रान्तिं करोति, बहु-शिरः-विन्यासान्, लघु-स्थानानां कृते संकुचित-डिजाइन-इत्यादीन्, एआइ-प्रेरितं व्यक्तिकरणं च इत्यादीनां उन्नत-विशेषतानां परिचयं करोति एषा प्रवृत्तिः, आँकडाभिः, उपयोक्तृ-अनुकूल-नवीनीकरणैः च समर्थिता, सुनिश्चितं करोति यत् यन्त्राणि व्यावसायिक-शौक-वादक-सम्बद्धानां कृते समानरूपेण पूर्तिं कुर्वन्ति, स्थायि-प्रथानां, सुव्यवस्थित-अन्तरफलकानां च समर्थनं कुर्वन्ति
अधिकं पठन्तु .