Please Choose Your Language
You are here: गृहम्‌ » प्रशिक्षण वर्ग 1 . » Fenlei knowlegde . » कशीदाकारयन्त्रस्य कृते टोपीं कथं हुपयितव्यम्

कशीदाकारयन्त्रस्य कृते टोपीं कथं हुपयितव्यम् .

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-11-17 मूल: क्षेत्र

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
काकाओ साझेदार बटन 1 .
स्नैपचैट साझाकरण बटन .
टेलिग्राम साझेदार बटन 1 .
This Sharing बटन साझा करें .

01: भवतः टोपीं सम्यक् हुपं कुर्वन् – यथा भवन्तः चिन्तयन्ति तथा कठिनं न भवति

  • किं भवन्तः सपाटस्य वक्रस्य च हुपस्य भेदं जानन्ति, तथा च भवतः टोपीयाः कृते कः सर्वोत्तमः कार्यं करोति?

  • किं भवन्तः अपि जानन्ति यत् टोपीयाः हुपिंग् अनुचितरूपेण कुटिलरूपेण डिजाइनं कर्तुं शक्नोति? तां त्रुटिं मा कुरुत !

  • किं भवता परीक्षितम् अस्ति यत् भवतः टोपीयाः सीमः हुप् इत्यनेन सह सम्यक् संरेखितः अस्ति वा इति किमपि विवर्पिङ्गं वा भ्रामकं वा न भवेत् वा?

अधिकं ज्ञातव्यम् .

02: भवतः टोपीकढ़ाई कृते सम्यक् स्टेबिलाइजरं कथं चिन्वन्तु

  • किं भवन्तः स्वस्य टोपीयाः कृते समीचीनं स्टेबिलाइजरं अपि उपयुज्यन्ते वा? न सर्वे स्थिराः समानाः भवन्ति, विश्वासं कुरुत!

  • किं भवन्तः जानन्ति यत् गलतस्थिरकयंत्रस्य चयनं भवतः सम्पूर्णं डिजाइनं गड़बड़ं कर्तुं शक्नोति? यदा भवन्तः सम्यक् प्राप्नुवन्ति तदा एतत् एकं क्रीडापरिवर्तकं भवति!

  • किं भवता स्वस्य डिजाइनस्य घनत्वं विचारितं, तत् भवतः स्थिरीकरणीयं विकल्पं कथं प्रभावितं करोति? एतत् महत्त्वपूर्णम् अस्ति, मम मित्रम्!

अधिकं ज्ञातव्यम् .

03: कशीदाकारयन्त्रे स्वस्य टोपीं स्थापयितुं कला

  • किं भवता कदापि चिन्तितम् यत् प्रत्येकं समये सम्यक् संरेखणार्थं भवतः टोपीं कुत्र सम्यक् कुतः स्थापनीयम्?

  • किं भवन्तः जानन्ति यत् स्थितिकरणस्य लघुपरिवर्तनानि भवतः कशीदाकारस्य डिजाइनं नाशयितुं शक्नुवन्ति, विशेषतः टोप्याः उपरि?

  • किं भवन्तः स्वस्य हुपं केवलं पर्याप्तं कठिनं कर्तुं महत्त्वं अवगच्छन्ति, न तु अतितंग, न अतिशिथिलाः, न तु अत्यन्तं शिथिलाः, न तु पक्किंगं परिहरन्ति?

अधिकं ज्ञातव्यम् .


कढ़ाई मशीन सेटअप 1 .


भवतः टोपीं सम्यक् हुपं कुर्वन् – यथा भवन्तः चिन्तयन्ति तथा कठिनं न भवति

भवतः टोपीयाः कृते समीचीनस्य हुपस्य चयनं अत्यावश्यकम् अस्ति। अधिकांशजना: चिन्तयन्ति यत् एतत् सर्वं किमपि पुरातनं हुप् ग्रहीतुं विषयः अस्ति, परन्तु विश्वासं कुरु, तस्मात् अधिकं तकनीकी मार्गः अस्ति। एकः समतलः हुपः केवलं टोप्याः सह कार्यं कुर्वन् तत् न छिनत्ति। भवतः किमपि आवश्यकं यत् टोपी-मुकुटस्य वक्रं युक्तं करोति यत् तत् सम्यक् सिलेखं प्राप्तुं शक्नोति। भवन्तः भवतः यन्त्रस्य आधारेण विशेषं हैट्-हॉप्, अथवा वक्रं अपि उपयोक्तुं इच्छिष्यन्ति । अधिकांशकढ़ाईयन्त्रेषु समायोज्यहुप्स् भवन्ति, परन्तु सुनिश्चितं कुर्वन्तु यत् भवन्तः जानन्ति यत् कोऽपि भवन्तं प्रतिवारं तत् निर्दोषं संरेखणं दास्यति।

एतत् विचार्यताम्- भवन्तः केवलं टोपीं हुप्-मध्ये थप्पड़ं कर्तुं न शक्नुवन्ति तथा च उत्तमस्य कृते आशां कर्तुं न शक्नुवन्ति। किं भवता कदापि कुटिलं डिजाइनं दृष्टम्? इदं क्रूरम् अस्ति, किम्? तात्पर्यम् अस्ति यत्, कः एकं डिजाइनं इच्छति यत् मत्तः इव दृश्यते? सुनिश्चितं कुर्वन्तु यत् टोपीयाः स्थितिः सम्यक् अस्ति यत् भवन्तः सिलेखनं आरभ्यत इति पूर्वं सम्यक् अस्ति। मुकुटं हुपस्य केन्द्रेण सह सम्यक् संरेखयन्तु। तत् सर्वं तत् सन्तुलनं प्राप्तुं विषयः अस्ति। यदि टोपी-सीमस्य निष्क्रियता अस्ति तर्हि भवतः डिजाइनः दुष्टः पिकासो इव अन्ते भविष्यति।

तनाव को सही रखें – अत्यधिक कठिन, और आप वस्त्र विकृति करने के लिए जोखिम है; अतीव शिथिलः, त्वं च ककरेण सह अवशिष्टः असि। तथा च अनुमानं कुरुत किम् ? उभौ अपि भवतः डिजाइनं नाशं करिष्यति। केवलं पर्याप्तं तनावं लक्ष्यं कुर्वन्तु यत् वस्त्रस्य तन्तुः रक्षितुं, आकारात् बहिः न प्रसारयन्। लक्ष्यं सटीकता, मम मित्रम्। तत् स्वच्छस्य, व्यावसायिकरूपस्य वास्तविकं रहस्यम् अस्ति।

अधुना, हुपिंग-उपकरणानाम् विषये वदामः । सुनिश्चितं कुरुत यत् भवतः हुप् दृढतया स्थाने सुरक्षितं भवति। कोऽपि विग्गल-कक्षः सर्वविध-विसंगति-शिरो-वेदनाम् उत्पन्नं कर्तुं शक्नोति । विश्वासं कुरु, त्वं न इच्छसि यत् भवतः हुप् स्थानान्तरितवान् तस्य सिलाईयाः अर्धभागं ज्ञातुम् न इच्छसि। इदं यथा भवन्तः आरम्भरेखां अपि मारयितुं पूर्वं दौडं नष्टं कुर्वन्ति।

प्रो टिप्: भवता हुपमध्ये टोपीं संरेखितं कृत्वा, मन्दं वस्त्रं टग् कृत्वा सुनिश्चितं कर्तुं ताडनं कृत्वा ताडनं भवति यत् तत्र शिथिलता नास्ति। इदं अतिरिक्तं सोपानं भवतः कशीदाकारस्य बीमा इव अस्ति। त्वं तत् पश्चातापं न करिष्यसि। यदि भवान् एतत् सर्वं अधिकारं करोति तर्हि परिणामः स्वयमेव वदिष्यति – कुरकुरा, सम्यक् संरेखिता डिजाइनं, प्रत्येकं समये। अतः हाँ, हुपिंग टोपी कठिनं ध्वनितुं शक्नोति, परन्तु एकदा भवन्तः तस्य लटकं प्राप्नुवन्ति तदा भवन्तः कुलप्रो इव दृश्यन्ते।

व्यावसायिक कढ़ाई मशीन 1 .


भवतः टोपी कढ़ाई कृते सम्यक् स्टेबिलाइजर कथं चिन्वन्तु

टोपी कढ़ाई के लिए सही स्टेबिलाइजर का चयन बहुत महत्वपूर्ण है यदि आप पेशेवर परिणाम चाहते हैं। अस्य कार्यस्य कृते मानक-स्थिरीकरणस्य उपयोगं कर्तुं अपि न चिन्तयन्तु। यदा भवन्तः टोप्याः सह कार्यं कुर्वन्ति तदा भवन्तः वक्रैः, विषमपृष्ठैः सह व्यवहारं कुर्वन्ति, तथा च भवतः स्टेबिलाइजरः तस्य वक्रस्य क्षतिपूर्तिं कर्तुं अर्हति वस्त्रं विकृतं विना

टोप्याः कृते, भवन्तः सहितं गन्तुं इच्छन्ति अश्रु-अवे-स्थिरक- वा कट-अवे-स्टेबलाइजर -सहितं , डिजाइनस्य आधारेण । लघुवस्त्राणां कृते, एकः अश्रु-दूरस्थः स्टेबिलाइजरः आश्चर्यं करोति – सिलाई-समये सर्वं स्थाने धारयति, ततः परं भवान् तत् सुलभतया दूरीकर्तुं शक्नोति । परन्तु अधिकसंरचनायाः आवश्यकतां विद्यमानानाम् अधिकानां वस्त्राणां वा डिजाइनस्य वा कृते, कट-अवे स्टेबिलाइजर भवतः सर्वोत्तमः मित्रः अस्ति । इदं तिष्ठति, न तानयति, तथा च सुनिश्चितं करोति यत् भवतः डिजाइनः कालान्तरेण विकृतं न करिष्यति।

सम्यक् स्टेबिलाइजरस्य चयनं कुर्वन् घनत्वं सर्वं भवति । भवन्तः केवलं शेल्फ-तः किमपि स्थिरीकरणं ग्रहीतुं न शक्नुवन्ति तथा च कार्यं कर्तुं अपेक्षितुं न शक्नुवन्ति। परिकल्पना यथा यथा डेन्जर् भवति तथा तथा स्थिरीकरणकर्ता भवितुं आवश्यकः भवति। पतला डिजाइन? किञ्चित् लघुभारेन सह गच्छतु। बृहत्, भारी कशीदाकार? त्वं अधिकं बूफ्ट् सह किमपि इच्छसि। तत् सर्वं तत् सम्यक् सन्तुलनं अन्वेष्टुं विषयः अस्ति। अतीव लघु, त्वं च कॅकरिंग्-जोखिमं करिष्यसि; अतीव भारी, त्वं च स्वस्य डिजाइनस्य प्रवाहं नाशयिष्यसि।

अधिकांशजनानां कृते एकस्य बृहत्तमस्य त्रुटयः एकस्य विषये वदामः: Stabilizer इत्यस्य सम्यक् स्थूलतां न चयनं . विश्वासं कुरुत, इदं यथा सरलं न भवति तथा प्रथमं रोलं चिन्वन् भवन्तः प्राप्नुवन्ति। यदि भवान् जटिलविवरणैः अथवा लघु-फॉन्ट्-सहितं कार्यं करोति तर्हि थोक-योजनं परिहरितुं पतला-स्टेबलाइजर-इत्यस्य उपयोगं कुर्वन्तु । बृहत्तर-चिह्नानां कृते, स्थूलतर-स्थिरक-कर्तारः सर्वं कुरकुर-तीक्ष्णं च तीक्ष्णं च रक्षिष्यन्ति । सदैव स्वस्य स्थिरीकरणस्य डिजाइन-आकारस्य सह मेलनं कुर्वन्तु, अथवा भवन्तः शिरोवेदनायै अन्तः भविष्यन्ति ।

केस-अध्ययनम् : अस्माकं ग्राहकस्य हस्ते आपदः आसीत् यतः ते बेसबॉल-टोपीयाः कृते भारी-डिजाइन-उपरि कृश-स्टेबलाइजर-उपयोगं कुर्वन्ति स्म । परिणामः ? एक कुल अव्यवस्था। डिजाइनः कुटिलः, प्रसारितः, सम्यक् न सङ्गच्छते स्म। एकदा ते अधिकभारयुक्ते स्थिरीकरणे परिवर्तयन्ति स्म तदा डिजाइनः निर्दोषः अभवत्, टोप्याः च किञ्चित् कालेन एव विक्रीतवन्तः ।

प्रो टिप्: भिन्न-भिन्न-स्थिरक-द्रव्यैः सह प्रयोगं कर्तुं मा भीताः भवन्तु। भवतः संयोजनस्य आवश्यकता भवेत्, यथा डिजाइनस्य मुख्यशरीरस्य कृते कट्-अवे स्टेबिलाइजरस्य उपयोगः, लघुतर-उच्चारणस्य कृते अश्रु-अवायकस्य च उपयोगः भवति । कुञ्जी प्रयोगः अस्ति – एकदा भवन्तः स्वस्य सम्यक् सूत्रं प्राप्नुवन्ति तदा भवतः टोपी कशीदाकारः अनिवारणीयः भविष्यति।

कारखाना एवं कार्यालय स्थान 1 .


कशीदाकारयन्त्रे भवतः टोपीं स्थापयितुं कला ।

सम्यक् टोपी कशीदाकारः आरभ्यते सम्यक् स्थितिकरणेन | केवलं हुप्-मध्ये स्वस्य टोपीं न चोदन्तु तथा च उत्तमस्य आशां कुर्वन्तु। भवता विवरणस्य पालनं कर्तव्यम्। टोपीस्य सीमं हुपस्य केन्द्रेण सह संरेखयन्तु – सः एव सुवर्णनियमः। किञ्चित् बहिः केन्द्रितः, भवतः डिजाइनः च कदापि चिह्नं न मारयिष्यति। सा एकः रूकी त्रुटिः अस्ति यत् भवन्तः कर्तुं न शक्नुवन्ति।

न केवलं टोपीं केन्द्रीकृत्य न भवति। भवन्तः अपि सुनिश्चितं कुर्वन्तु यत् ब्रिमः सम्यक् स्थाने उपविशति। वस्त्रस्य तनावं प्रभावितं विना अन्तिमं वस्तु भवन्तः इच्छन्ति तत् एकं ककर्ड् डिजाइनम् अस्ति यतः भवतः हुप् पर्याप्तं कठिनं वा न वा अनुचितरूपेण स्थितं न आसीत्। तथा च आम्, अहम् अपि मुकुटस्य विषये वदामि। यदि टोपी सुरक्षितरूपेण हुप् न भवति, तर्हि मध्य-सिम्पदां परिवर्तयिष्यति, तथा च तत् दुःस्वप्नम् अस्ति।

प्रो टिप्: संरेखणं पश्यन्तु। स्वस्य यन्त्रस्य आरम्भात् पूर्वं इदं सर्वदा उत्तमम् अस्ति यत् भवन्तः असंकेत-टोपी-सहितं कशीदाकार-समयस्य एक-घण्टां व्यर्थं कृतवन्तः इति ज्ञातुं अपेक्षया सर्वदा उत्तमम्। अतः, तत् परीक्ष्य पुनः तत् पश्यन्तु । इदं सरलं वस्तु यत् प्रो-इत्येतत् शौकियाभ्यः पृथक् करोति।

एकदा भवन्तः तत् टोपीं स्थाने प्राप्तवन्तः, केवलं पर्याप्तेन दबावेन स्वस्य हुपं कठिनं कुर्वन्तु . अति-कठोर, त्वं च पटस्य विकृतिं कर्तुं जोखिमं करोषि; अण्डर-कठोर, और आप कुछ अवांछित पाली प्राप्तुं शक्नुवन्ति स्म। इदं तुलं चिकनी, निर्दोषं परिष्करणाय महत्त्वपूर्णम् अस्ति। तत् सम्यक् प्राप्नुत, तथा च भवतः डिजाइनः तीक्ष्णः व्यावसायिकः च भविष्यति।

वस्तुतः, अधिकांशव्यावसायिकानां शपथग्रहणं भवति 'start.' 30-सेकेण्ड् निरीक्षणं प्रहारं कर्तुं पूर्वं शपथं करोति । इदं भवतः कशीदाकारस्य कार्यस्य बीमा इव अस्ति। भवतः यन्त्रं द्रुतं भवेत्, परन्तु तस्य अर्थः न भवति यत् इदं मूर्खतापूर्णं भवति। एकः विसंगतिः सिलाईदोषान् जनयितुं शक्नोति यत् भवतः समयं सामग्रीं च व्यययति ।

प्रकरणम् : अस्माकं एकः ग्राहकः तेषां टोप्याः कृते समतलहुप् इत्यस्य उपयोगं कुर्वन् आसीत्, येन मुद्देषु परिवर्तनं भवति स्म, विशेषतः मुकुटेन सह। ते अधिक उन्नत हुप् प्रति स्विच कृतवन्तः, तथा च BAM – न अधिकानि त्रुटयः। मुख्यं टेकअवे? भवतः उपकरणे वा प्रक्रियायां वा न स्काइम्पं कुर्वन्तु। स्वस्य स्थितिं सम्यक् प्राप्नुत, शेषं च स्थाने पतति।

इदानीं, कथं अग्रिमे समये भवन्तः टोपीं हुप् कर्तुं प्रवृत्ताः भवन्ति, भवन्तः एतानि युक्त्यानि प्रयतन्ते? कियत्वारं भवन्तः मध्य-जोब-समायोजनं कुर्वन्ति इति भवन्तः कियत्वारं प्राप्नुवन्ति ? अधोलिखितेषु टिप्पण्यां अस्मान् ज्ञातुम् अर्हति। वयं सर्वे कर्णाः स्मः।

जिन्यु यन्त्रों के बारे में

Jinyu मशीन कं, लिमिटेड.         
 

उत्पाद श्रेणी 1 .

मेल सूची 1 .

अस्माकं नूतन-उत्पादानाम् अद्यतनं प्राप्तुं अस्माकं मेल-सूचिकाम् सदस्यतां गृह्यताम्

अस्मान् सम्पर्कयन्तु .

 .    कार्यालय Add: 688 Hi-Tech Zone# Ningbo,चीन।
कारखाना जोड़ें:झुजी,झेजिअंग.चिना
   
 ==
runny3216    ==
प्रतिलिपि अधिकार   2025 जिन्यु मशीन। सर्वाधिकार सुरक्षित।   साइटमैप 1 .  कीवर्ड सूचकाङ्क 1 .   गोपनीयता नीति   द्वारा डिजाइन किया गया मिपाई  .